B 28-15(1) Kubjikāmatatantra
Manuscript culture infobox
Filmed in: B 28/15
Title: Kubjikāmatatantra
Dimensions: 31 x 6 cm x 68 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1473
Remarks: folio number uncertain; script?
Reel No. B 28/15(1)
Inventory No. 36257
Title Kubjikāmatatantra
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 31.0 x 6.0 cm
Binding Hole(s) 1, in the center-left
Folios 68
Lines per Folio 5
Foliation figures in the middle of the left-hand margin on the verso
Scribe Mahādeva
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1473
Manuscript Features
Excerpts
«Beginning»
❖ oṁ siddhiḥ ||
bhairavāya namaḥ ||
oṁ hrīṃ śrīṃ aiṃ hreṃ hraṃ hlīṃ klīṃ kṣaḥ |
praṇipatya anādināthaṃ anāthabhūtau dyām (nirgathanaṃ) |
satanānanditamanasaṃ sa surāsuravaṃditāṃ hyayugaṃ || ||
śrīkubjikā uvāca ||
śivācittābjasaṃghātad urvvikā sā vikāsine |
sadoditapraśāntāya namaḥ namaḥ śrīnāthabhānave |
veṣṭitā devadeveśa ajñānapaṭalair ahaṃ |
vāmadakṣiṇasiddhāntaiḥ sāṃprataṃ varttate kudhīḥ |
yat tat kulakramāyātaṃ kulālītanutāṃ gataṃ |
sūtrasaṃgrahanirmmu(ktaṃ) kalpasatvavivarjitaṃ | (fol. 1v1–4)
«End»
ādivaktrāntarā devī paścimānvapūjitāḥ |
granthānāṃ rakṣaṇā proktā pāraṃparyākramāgatā |
puroktaṃ yan mayā devi ādivaktrodbhavaṃ mahat |
granthānān tu śataṃ sārddhaṃ teṣāṃ samyag varānanā || ❁ ||
nirgūḍhajñānasadbhāve divyodyatkubjikā mate |
samāptedaṃ kujeśāni sārāt sārataraṃ paraṃ || ❁ || (fol. 68v3–6)
«Colophon»
oṁ hrīṁ śrīṁ aiṁ hreṁ hraṁ hlīṁ klīṁ kṣaḥ | aiṁ aghore hrīṃ paramaṃ ghore hlaṃ ghora vūporhāṃ ghorāmṛtīṣaṇe ca macamapivapivahehe ra ra ra ra ru ru ru ru hraṁ hraṁ hraṁ ha hraṁ hyoṁ ai || nigūḍhaṃ samāptaṃ || ❁ || paṇḍitaśrīmahādevena likhitaṃ | (fol. 68v5–6)
Microfilm Details
Reel No. B 28/15(1)
Date of Filming 06-10-1970
Exposures 85
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK/DS
Date 17-02-2014
Bibliography