B 28-15(1) Kubjikāmatatantra

Manuscript culture infobox

Filmed in: B 28/15
Title: Kubjikāmatatantra
Dimensions: 31 x 6 cm x 68 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1473
Remarks: folio number uncertain; script?


Reel No. B 28/15(1)

Inventory No. 36257

Title Kubjikāmatatantra

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 31.0 x 6.0 cm

Binding Hole(s) 1, in the center-left

Folios 68

Lines per Folio 5

Foliation figures in the middle of the left-hand margin on the verso

Scribe Mahādeva

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1473

Manuscript Features

Excerpts

«Beginning»

❖ oṁ siddhiḥ ||

bhairavāya namaḥ ||

oṁ hrīṃ śrīṃ aiṃ hreṃ hraṃ hlīṃ klīṃ kṣaḥ |

praṇipatya anādināthaṃ anāthabhūtau dyām (nirgathanaṃ) |

satanānanditamanasaṃ sa surāsuravaṃditāṃ hyayugaṃ || ||

śrīkubjikā uvāca ||

śivācittābjasaṃghātad urvvikā sā vikāsine |

sadoditapraśāntāya namaḥ namaḥ śrīnāthabhānave |

veṣṭitā devadeveśa ajñānapaṭalair ahaṃ |

vāmadakṣiṇasiddhāntaiḥ sāṃprataṃ varttate kudhīḥ |

yat tat kulakramāyātaṃ kulālītanutāṃ gataṃ |

sūtrasaṃgrahanirmmu(ktaṃ) kalpasatvavivarjitaṃ | (fol. 1v1–4)


«End»

ādivaktrāntarā devī paścimānvapūjitāḥ |

granthānāṃ rakṣaṇā proktā pāraṃparyākramāgatā |

puroktaṃ yan mayā devi ādivaktrodbhavaṃ mahat |

granthānān tu śataṃ sārddhaṃ teṣāṃ samyag varānanā || ❁ ||

nirgūḍhajñānasadbhāve divyodyatkubjikā mate |

samāptedaṃ kujeśāni sārāt sārataraṃ paraṃ || ❁ || (fol. 68v3–6)


«Colophon»

oṁ hrīṁ śrīṁ aiṁ hreṁ hraṁ hlīṁ klīṁ kṣaḥ | aiṁ aghore hrīṃ paramaṃ ghore hlaṃ ghora vūporhāṃ ghorāmṛtīṣaṇe ca macamapivapivahehe ra ra ra ra ru ru ru ru hraṁ hraṁ hraṁ ha hraṁ hyoṁ ai || nigūḍhaṃ samāptaṃ || ❁ || paṇḍitaśrīmahādevena likhitaṃ | (fol. 68v5–6)


Microfilm Details

Reel No. B 28/15(1)

Date of Filming 06-10-1970

Exposures 85

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/DS

Date 17-02-2014

Bibliography